1
preritAH 19:6
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
tataH paulena teSAM gAtreSu kare'rpite teSAmupari pavitra AtmAvarUDhavAn, tasmAt te nAnAdezIyA bhASA bhaviSyatkathAzca kathitavantaH|
ஒப்பீடு
preritAH 19:6 ஆராயுங்கள்
2
preritAH 19:11-12
paulena ca Izvara etAdRzAnyadbhutAni karmmANi kRtavAn yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAzca tebhyo bahirgatavantaH|
preritAH 19:11-12 ஆராயுங்கள்
3
preritAH 19:15
kazcid apavitro bhUtaH pratyuditavAn, yIzuM jAnAmi paulaJca paricinomi kintu ke yUyaM?
preritAH 19:15 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்