1
preritAH 18:10
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
ahaM tvayA sArddham Asa hiMsArthaM kopi tvAM spraSTuM na zakSyati nagare'smin madIyA lokA bahava Asate|
ஒப்பீடு
preritAH 18:10 ஆராயுங்கள்
2
preritAH 18:9
kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|
preritAH 18:9 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்