1
preritAH 17:27
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
tasmAt lokaiH kenApi prakAreNa mRgayitvA paramezvarasya tatvaM prAptuM tasya gaveSaNaM karaNIyam|
ஒப்பீடு
preritAH 17:27 ஆராயுங்கள்
2
preritAH 17:26
sa bhUmaNDale nivAsArtham ekasmAt zoNitAt sarvvAn manuSyAn sRSTvA teSAM pUrvvanirUpitasamayaM vasatisImAJca niracinot
preritAH 17:26 ஆராயுங்கள்
3
preritAH 17:24
jagato jagatsthAnAM sarvvavastUnAJca sraSTA ya IzvaraH sa svargapRthivyorekAdhipatiH san karanirmmitamandireSu na nivasati
preritAH 17:24 ஆராயுங்கள்
4
preritAH 17:31
yataH svaniyuktena puruSeNa yadA sa pRthivIsthAnAM sarvvalokAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|
preritAH 17:31 ஆராயுங்கள்
5
preritAH 17:29
ataeva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyai rvidyayA kauzalena ca takSitaM svarNaM rUpyaM dRSad vaiteSAmIzvaratvam asmAbhi rna jJAtavyaM|
preritAH 17:29 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்