1
preritAH 20:35
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM zramaM karttuJca yuSmAkam ucitam etatsarvvaM yuSmAnaham upadiSTavAn|
ஒப்பீடு
preritAH 20:35 ஆராயுங்கள்
2
preritAH 20:24
tathApi taM klezamahaM tRNAya na manye; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabho ryIzoH sakAzAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituुJca nijaprANAnapi priyAn na manye|
preritAH 20:24 ஆராயுங்கள்
3
preritAH 20:28
yUyaM sveSu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayuGkta tatsarvvasmin sAvadhAnA bhavata, ya samAjaJca prabhu rnijaraktamUlyena krItavAna tam avata
preritAH 20:28 ஆராயுங்கள்
4
preritAH 20:32
idAnIM he bhrAtaro yuSmAkaM niSThAM janayituM pavitrIkRtalokAnAM madhye'dhikAraJca dAtuM samartho ya IzvarastasyAnugrahasya yo vAdazca tayorubhayo ryuSmAn samArpayam|
preritAH 20:32 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்