1
mathiH 12:36-37
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
kintvahaM yuShmAn vadAmi, manujA yAvantyAlasyavachAMsi vadanti, vichAradine taduttaramavashyaM dAtavyaM, yatastvaM svIyavachobhi rniraparAdhaH svIyavachobhishcha sAparAdho gaNiShyase|
താരതമ്യം
mathiH 12:36-37 പര്യവേക്ഷണം ചെയ്യുക
2
mathiH 12:34
re bhujagavaMshA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM shakShyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacho nirgachChati|
mathiH 12:34 പര്യവേക്ഷണം ചെയ്യുക
3
mathiH 12:35
tena sAdhurmAnavo.antaHkaraNarUpAt sAdhubhANDAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuShastvasAdhubhANDAgArAd asAdhuvastUni nirgamayati|
mathiH 12:35 പര്യവേക്ഷണം ചെയ്യുക
4
mathiH 12:31
ataeva yuShmAnahaM vadAmi, manujAnAM sarvvaprakArapApAnAM nindAyAshcha marShaNaM bhavituM shaknoti, kintu pavitrasyAtmano viruddhanindAyA marShaNaM bhavituM na shaknoti|
mathiH 12:31 പര്യവേക്ഷണം ചെയ്യുക
5
mathiH 12:33
pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi cha pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalena pAdapaH parichIyate|
mathiH 12:33 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ