1
yohanaH 3:16
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|
താരതമ്യം
yohanaH 3:16 പര്യവേക്ഷണം ചെയ്യുക
2
yohanaH 3:17
Ishvaro jagato lokAn daNDayituM svaputraM na preShya tAn paritrAtuM preShitavAn|
yohanaH 3:17 പര്യവേക്ഷണം ചെയ്യുക
3
yohanaH 3:3
tadA yIshuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Ishvarasya rAjyaM draShTuM na shaknoti|
yohanaH 3:3 പര്യവേക്ഷണം ചെയ്യുക
4
yohanaH 3:18
ataeva yaH kashchit tasmin vishvasiti sa daNDArho na bhavati kintu yaH kashchit tasmin na vishvasiti sa idAnImeva daNDArho bhavati,yataH sa IshvarasyAdvitIyaputrasya nAmani pratyayaM na karoti|
yohanaH 3:18 പര്യവേക്ഷണം ചെയ്യുക
5
yohanaH 3:19
jagato madhye jyotiH prAkAshata kintu manuShyANAM karmmaNAM dR^iShTatvAt te jyotiShopi timire prIyante etadeva daNDasya kAraNAM bhavati|
yohanaH 3:19 പര്യവേക്ഷണം ചെയ്യുക
6
yohanaH 3:30
tena kramasho varddhitavyaM kintu mayA hsitavyaM|
yohanaH 3:30 പര്യവേക്ഷണം ചെയ്യുക
7
yohanaH 3:20
yaH kukarmma karoti tasyAchArasya dR^iShTatvAt sa jyotirR^ItIyitvA tannikaTaM nAyAti
yohanaH 3:20 പര്യവേക്ഷണം ചെയ്യുക
8
yohanaH 3:36
yaH kashchit putre vishvasiti sa evAnantam paramAyuH prApnoti kintu yaH kashchit putre na vishvasiti sa paramAyuSho darshanaM na prApnoti kintvIshvarasya kopabhAjanaM bhUtvA tiShThati|
yohanaH 3:36 പര്യവേക്ഷണം ചെയ്യുക
9
yohanaH 3:14
apara ncha mUsA yathA prAntare sarpaM protthApitavAn manuShyaputro.api tathaivotthApitavyaH
yohanaH 3:14 പര്യവേക്ഷണം ചെയ്യുക
10
yohanaH 3:35
pitA putre snehaM kR^itvA tasya haste sarvvANi samarpitavAn|
yohanaH 3:35 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ