1
mathiH 16:24
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|
താരതമ്യം
mathiH 16:24 പര്യവേക്ഷണം ചെയ്യുക
2
mathiH 16:18
atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|
mathiH 16:18 പര്യവേക്ഷണം ചെയ്യുക
3
mathiH 16:19
ahaM tubhyaM svargIyarAjyasya kunjjikAM dAsyAmi, tEna yat kinjcana tvaM pRthivyAM bhaMtsyasi tatsvargE bhaMtsyatE, yacca kinjcana mahyAM mOkSyasi tat svargE mOkSyatE|
mathiH 16:19 പര്യവേക്ഷണം ചെയ്യുക
4
mathiH 16:25
yatO yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yO madarthaM nijaprANAn hArayati, sa tAn prApsyati|
mathiH 16:25 പര്യവേക്ഷണം ചെയ്യുക
5
mathiH 16:26
mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?
mathiH 16:26 പര്യവേക്ഷണം ചെയ്യുക
6
mathiH 16:15-16
pazcAt sa tAn papraccha, yUyaM mAM kaM vadatha? tataH zimOn pitara uvAca, tvamamarEzvarasyAbhiSiktaputraH|
mathiH 16:15-16 പര്യവേക്ഷണം ചെയ്യുക
7
mathiH 16:17
tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|
mathiH 16:17 പര്യവേക്ഷണം ചെയ്യുക
ഭവനം
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ