1
mathiḥ 4:4
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
tataḥ sa pratyabravīt, itthaṁ likhitamāstē, "manujaḥ kēvalapūpēna na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti tairēva jīviṣyati|"
비교
mathiḥ 4:4 살펴보기
2
mathiḥ 4:10
tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"
mathiḥ 4:10 살펴보기
3
mathiḥ 4:7
tadānīṁ yīśustasmai kathitavān ētadapi likhitamāstē, "tvaṁ nijaprabhuṁ paramēśvaraṁ mā parīkṣasva|"
mathiḥ 4:7 살펴보기
4
mathiḥ 4:1-2
tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ san catvāriṁśadahōrātrān anāhārastiṣṭhan kṣudhitō babhūva|
mathiḥ 4:1-2 살펴보기
5
mathiḥ 4:19-20
tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi| tēnaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
mathiḥ 4:19-20 살펴보기
6
mathiḥ 4:17
anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
mathiḥ 4:17 살펴보기
홈
성경
묵상
동영상