1
mathiḥ 5:15-16
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti| yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
비교
mathiḥ 5:15-16 살펴보기
2
mathiḥ 5:14
yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
mathiḥ 5:14 살펴보기
3
mathiḥ 5:8
nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
mathiḥ 5:8 살펴보기
4
mathiḥ 5:6
dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
mathiḥ 5:6 살펴보기
5
mathiḥ 5:44
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥ृtīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
mathiḥ 5:44 살펴보기
6
mathiḥ 5:3
abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|
mathiḥ 5:3 살펴보기
7
mathiḥ 5:9
mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
mathiḥ 5:9 살펴보기
8
mathiḥ 5:4
khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|
mathiḥ 5:4 살펴보기
9
mathiḥ 5:10
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
mathiḥ 5:10 살펴보기
10
mathiḥ 5:7
kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
mathiḥ 5:7 살펴보기
11
mathiḥ 5:11-12
yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ| tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
mathiḥ 5:11-12 살펴보기
12
mathiḥ 5:5
namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
mathiḥ 5:5 살펴보기
13
mathiḥ 5:13
yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
mathiḥ 5:13 살펴보기
14
mathiḥ 5:48
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|
mathiḥ 5:48 살펴보기
15
mathiḥ 5:37
aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|
mathiḥ 5:37 살펴보기
16
mathiḥ 5:38-39
aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata| kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
mathiḥ 5:38-39 살펴보기
17
mathiḥ 5:29-30
tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ|
mathiḥ 5:29-30 살펴보기
홈
성경
묵상
동영상