Logo YouVersion
Îcone de recherche

मत्ति 3

3
जलसंस्‍कारदाता योहनः तस्‍य उपदेशः च
(मर 1:2-8; लूका 3:1-18; यूह 1:19-28)
1तस्‍मिन्‌ काले योहनः जलसंस्‍कारदाता यहूदाप्रदेशस्‍य निर्जनप्रदेशे इमम्‌ उपदेशम्‌ अददात्‌ - 2“युष्‍माभिः स्‍वस्‍वमनसि पश्‍चात्तापो विधीयताम्‌, स्‍वर्गस्‍य सुखदं राज्‍यम्‌ युष्‍माकम्‌ अन्‍तिकम्‌ आगतम्‌।” 3एषः सैव आसीत्‌, यस्‍य विषये नबी यशायाहः पुरा प्रोक्‍तवान्‌ - “निर्जनप्रदेशे घोषयतः रवः, प्रस्‍तूयतां प्रभोः मार्गम्‌, ऋजुं कुरु च तस्‍य पथम्‌।” 4योहनः उष्‍ट्रलोमविनिर्मितम्‌ वस्‍त्रं पर्यधात्‌, तथा तस्‍य कटौ चर्मपट्टिका बद्धा आसीत्‌। तस्‍य भोजनानि वन्‍यं मधु पतंगाः च आसन्‌। 5येरुसलेमस्‍य, समस्‍तयहूदाप्रदेशस्‍य समस्‍त यर्दनप्रान्‍तस्‍य च जनाः योहनस्‍य समीपे आगत्‍य 6स्‍वान्‌ पापान्‌ स्‍वीकृत्‍य यर्दननद्‌यां तेन जलसंस्‍कारं च गृह्‌णन्‍ति स्‍म। ततः असौ जलसंस्‍कारं ग्रहणार्थमुपागतान्‌ 7अनेकान्‌ फरीसिनः सदूकिनश्‍च दृष्‍ट्‌वा सर्वान्‌ भर्त्‍सयन्‌ इत्‍थं प्रोवाच - “रे सर्पशावकाः! यूयं केन भाविक्रोधात्‌ पलायितुम्‌ निर्दिष्‍टाः? 8इदानीं पश्‍चात्तापस्‍य अनुरूपाणि फलानि फलत। 9अब्राहमः अस्‍माकम्‌ पिता इति नैव विचिन्‍त्‍यताम्‌। अहं ब्रवीमि अस्‍मात्‌ प्रस्‍तरतः प्रभुः अब्राहमाय सन्‍तानान्‌ समुत्‍पादयितुं समर्थः। 10साम्‍प्रतं पादपानां तु मूले कुठारकः लग्‍नः। अतः यः पादपः कश्‍चित्‌ सत्‍फलं न फलिष्‍यते, सः पादपः उच्‍छेत्‍स्‍यते अथ अग्‍नौ पातयिष्‍यते च। 11अहं तु युष्‍मभ्‍यम्‌ जलेन पश्‍चात्तापस्‍य जलसंस्‍कारम्‌ ददामि, मत्‌ परं तु यः आगन्‍ता, सः मत्‌ तु ध्रुवम्‌ शक्‍तिमान्‌ वर्तते, अहं तु तस्‍य उपानहौ वोढुं योग्‍यः अपि न अस्‍मि। असौ युष्‍मभ्‍यं पवित्रेण आत्‍मना अग्‍निना च जलसंस्‍कारं प्रदास्‍यति। 12तस्‍य हस्‍ते शूर्पः अस्‍ति, तेन असौ स्‍व निस्‍तुषीक्षेत्रं संशोध्‍य स्‍वच्‍छान्‌ च गोधूमान्‌ धान्‍यस्‍य आगारेषु संचेष्‍यति, तुषान्‌ च विनिर्गतान्‌, अनिर्वाणेन अग्‍निना दाहयिष्‍यति।”
प्रभोः येशोः जलसंस्‍कारः
(लूका 1:9-11; लूका 3:21-22; यूह 1:23-24)
13तदा योहनतः जलसंस्‍कारं प्राप्‍तुं समुत्‍सुकः येशुः गलीलप्रदेशात्‌ यर्दनस्‍य तटम्‌ आगतः, 14योहनः तं वारयितुम्‌ इच्‍छन्‌ एवम्‌ अभाषत - “मया भवतः जलसंस्‍कारं प्राप्‍तव्‍यं वर्तते, किन्‍तु दीक्षार्थम्‌ मत्‍पार्श्‍वे भवान्‌ एव समागतः।” 15ततः येशुः प्रत्‍यवदत्‌, “इदानीम्‌ एवं भवेत्‌। मत्‍कृते उचितः वर्तते अहं धर्मविधिं पूर्णम्‌ करोमि।” योहनः तस्‍य वचनस्‍य समर्थनं कृतवान्‌। 16जलसंस्‍कारस्‍य पश्‍चात्‌ येशुः शीघ्रमेव जलात्‌ विनिःसृतः। तस्‍मिन्‍नेव क्षणे स्‍वर्गद्वारम्‌ अपावृतम्‌ जातम्‌। सः कपोतरूपे प्रभोः आत्‍मानम्‌ ऐक्षत्‌। असौ कपोतः स्‍वर्गाद्‌ अवतीर्य येशोः उपरि स्‍थितः। 17तस्‍मिन्‌ एव क्षणे स्‍वर्गात्‌ इयं वाणी श्रुतिमागता - “एषः मत्‍प्रियः पुत्रोऽस्‍ति। अस्‍मिन्‌ मम अधिका प्रीतिः वर्तते।”

Sélection en cours:

मत्ति 3: SANSKBSI

Surbrillance

Partager

Copier

None

Tu souhaites voir tes moments forts enregistrés sur tous tes appareils? Inscris-toi ou connecte-toi