1
प्रेरिता 12:5
Sanskrit New Testament (BSI)
पतरसः ईदृशीनां क्रूररक्षकदलानां मध्ये आसीत् अतएव कलीसिया तस्मै आग्रहेण सह प्रभोः समक्षं प्रार्थयति स्म।
Compare
Explore प्रेरिता 12:5
2
प्रेरिता 12:7
अकस्मात् प्रभोः दूतः तस्य समीपे आगत्य स्थितः, प्रकोष्ठे ज्वाला अभवत्। दूतः तं हस्तेन स्पृशन् प्रबोधयत् अकथयत् च, “शीघ्रम् उत्तिष्ठ!” तस्मिन् क्षणे एव बन्धनानि अपतन्। देवदूतः तम् अवदत्
Explore प्रेरिता 12:7
Home
Bible
Plans
Videos