YouVersion Logo
Search Icon

प्रेरिता 12:7

प्रेरिता 12:7 SANSKBSI

अकस्‍मात्‌ प्रभोः दूतः तस्‍य समीपे आगत्‍य स्‍थितः, प्रकोष्‍ठे ज्‍वाला अभवत्‌। दूतः तं हस्‍तेन स्‍पृशन्‌ प्रबोधयत्‌ अकथयत्‌ च, “शीघ्रम्‌ उत्तिष्‍ठ!” तस्‍मिन्‌ क्षणे एव बन्‍धनानि अपतन्‌। देवदूतः तम्‌ अवदत्‌