प्रेरिता 12:7
प्रेरिता 12:7 SANSKBSI
अकस्मात् प्रभोः दूतः तस्य समीपे आगत्य स्थितः, प्रकोष्ठे ज्वाला अभवत्। दूतः तं हस्तेन स्पृशन् प्रबोधयत् अकथयत् च, “शीघ्रम् उत्तिष्ठ!” तस्मिन् क्षणे एव बन्धनानि अपतन्। देवदूतः तम् अवदत्
अकस्मात् प्रभोः दूतः तस्य समीपे आगत्य स्थितः, प्रकोष्ठे ज्वाला अभवत्। दूतः तं हस्तेन स्पृशन् प्रबोधयत् अकथयत् च, “शीघ्रम् उत्तिष्ठ!” तस्मिन् क्षणे एव बन्धनानि अपतन्। देवदूतः तम् अवदत्