1
मथिः 11:28
सत्यवेदः। Sanskrit NT in Devanagari
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।
Ṣe Àfiwé
Ṣàwárí मथिः 11:28
2
मथिः 11:29
अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
Ṣàwárí मथिः 11:29
3
मथिः 11:30
यतो मम युगम् अनायासं मम भारश्च लघुः।
Ṣàwárí मथिः 11:30
4
मथिः 11:27
पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।
Ṣàwárí मथिः 11:27
5
मथिः 11:4-5
यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत, एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।
Ṣàwárí मथिः 11:4-5
6
मथिः 11:15
यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
Ṣàwárí मथिः 11:15
Ilé
Bíbélì
Àwon ètò
Àwon Fídíò