1
preritAH 4:12
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdRzaM kimapi nAma nAsti|
ஒப்பீடு
preritAH 4:12 ஆராயுங்கள்
2
preritAH 4:31
itthaM prArthanayA yatra sthAne te sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvve pavitreNAtmanA paripUrNAH santa Izvarasya kathAm akSobheNa prAcArayan|
preritAH 4:31 ஆராயுங்கள்
3
preritAH 4:29
he paramezvara adhunA teSAM tarjanaM garjanaJca zRNu
preritAH 4:29 ஆராயுங்கள்
4
preritAH 4:11
nicetRbhi ryuSmAbhirayaM yaH prastaro'vajJAto'bhavat sa pradhAnakoNasya prastaro'bhavat|
preritAH 4:11 ஆராயுங்கள்
5
preritAH 4:13
tadA pitarayohanoretAdRzIm akSebhatAM dRSTvA tAvavidvAMsau nIcalokAviti buddhvA Azcaryyam amanyanta tau ca yIzoH saGginau jAtAviti jJAtum azaknuvan|
preritAH 4:13 ஆராயுங்கள்
6
preritAH 4:32
aparaJca pratyayakArilokasamUhA ekamanasa ekacittIbhUya sthitAH| teSAM kepi nijasampattiM svIyAM nAjAnan kintu teSAM sarvvAH sampattyaH sAdhAraNyena sthitAH|
preritAH 4:32 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்