1
preritAH 3:19
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
ataH sveSAM pApamocanArthaM khedaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprApteH samaya upasthAsyati
ஒப்பீடு
preritAH 3:19 ஆராயுங்கள்
2
preritAH 3:6
tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamane kuru|
preritAH 3:6 ஆராயுங்கள்
3
preritAH 3:7-8
tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatolayat; tena tatkSaNAt tasya janasya pAdagulphayoH sabalatvAt sa ullamphya protthAya gamanAgamane 'karot| tato gamanAgamane kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|
preritAH 3:7-8 ஆராயுங்கள்
4
preritAH 3:16
imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yo vizvAsaH sa taM yuSmAkaM sarvveSAM sAkSAt sampUrNarUpeNa svastham akArSIt|
preritAH 3:16 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்