“भ्रातरः! भवन्तः किं कुर्वन्ति? आवाम् अपि भवताम् इव सुखदुखस्य अनुभवं कर्तारौ मनुष्यौ स्व। आवाम् इमं शुभसमाचारं दातुं आगतवन्तौ यत् इमान् देवतान् त्यक्त्वा यूयं तं जीवन्तम् परमेश्वरं प्रति अभिमुखं भवत येन नभः, पृथ्वी, समुद्रः, तस्मिन् यत् किन्न्चितास्ति, सर्वे सृष्टाः।