ते सर्वे एकस्मिन् दिने उपवासं कुर्वन्तः प्रभोः उपासनां कुर्वन्तः आसन्, तत् क्षणमेव पवित्रात्मा अवदत्, “मया बरनबासः साऊलः च विशेषकार्याय निर्दिष्टौ। तौ मह्यं पृथकं कुर्वन्तु। अतएव उपवासं प्रार्थनां च समाप्य ते तयोः हस्तौ स्थापयन्तः तौ गन्तुम् अनुमतिम् अददुः।