1
यूहन्नः 2:11
Sanskrit New Testament (BSI)
SANSKBSI
येशुः एषः चमत्कारः गलीलस्य कानानगरे प्रदर्शितवान्।
Mampitaha
Mikaroka यूहन्नः 2:11
2
यूहन्नः 2:4
येशुः ताम् अवदत्, “भद्रे! एतेन तव मे च किम्? इदानीं यावत् मम समयः न उपस्थितः अस्ति।”
Mikaroka यूहन्नः 2:4
3
यूहन्नः 2:7-8
येशुः सेवकान् पात्राणि अदि्भः परिपूरयत इति अवदत्। ते सर्वे तानि पात्राणि तोयेन पर्यपूरयन्। पात्राणि पूर्णानि दृष्ट्वा येशुः तान् पुनः अब्रवीत्, “साम्प्रतम् किंचित् आदाय भोजप्रबन्धकं समीपं नयत।” ते यथादिष्टं कृतवन्तः।
Mikaroka यूहन्नः 2:7-8
4
यूहन्नः 2:19
“यूयम् एतत् मन्दिरं धराशायी कुरुत अहम् पुनः एतत् दिनत्रये उत्थापयिष्यामि।”
Mikaroka यूहन्नः 2:19
5
यूहन्नः 2:15-16
ततः रज्जुभिः कशां निर्माय, असौ वणिजाम् आसनानि च बभंज, अथ कपोतानां विक्रेतॄण् च अब्रवीत् - “सर्वम् एतत् शीघ्रं मन्दिरात् अपसारयत। मम पितुः गेहं वणिजां गृहम् मा निर्मायत।
Mikaroka यूहन्नः 2:15-16
Fidirana
Baiboly
Planina
Horonan-tsary