1
लूका 9:23
Sanskrit New Testament (BSI)
अथः येशुः सर्वान् अब्रवीत्, “यः मम अनुसरणं कर्तुम् इच्छति सः आत्मत्यागं करोतु, प्रतिदिनं स्वक्रूसम् आदाय माम् अनुव्रजेत्।
Համեմատել
Ուսումնասիրեք लूका 9:23
2
लूका 9:24
यतः यः स्वजीवनं रक्षितुम् ईहते, सः तत् नंक्ष्यति, यः मत्कारणात् स्वं जीवनं नाशयिष्यति, सः तत् रक्षिष्यति।
Ուսումնասիրեք लूका 9:24
3
लूका 9:62
येशुः तम् उवाच-लांगलं हस्तयित्वा यः पश्चात् आवृत्य अवलोकते सः प्रभोः राज्यं न अर्हति।
Ուսումնասիրեք लूका 9:62
4
लूका 9:25
मनुष्याय अनेन को लाभः? चेत् सः सकलं जगत् प्राप्नोति, परन्तु स्वं जीवनमेव हारयति अथवा सर्वनाशं प्रकुरुते।
Ուսումնասիրեք लूका 9:25
5
लूका 9:26
यः मां तथा मम शिक्षां स्वीकतुम् लज्जते, मानवपुत्रोऽपि तं स्वीकर्तुं त्रपिष्यते, यदा असौ स्वप्रतापेन, आत्मनः पितुः, तथा पवित्रदेवदूतानां प्रतापेन सह पुनः आगमिष्यति।
Ուսումնասիրեք लूका 9:26
6
लूका 9:58
येशुः तम् अवदत्, “शृगालानां गर्त्ताः सन्ति, खगानाम् कुलायाश्च, परन्तु मानवपुत्रस्य स्वीयं स्थानं, स्वकं शिरः निदधातुम् अपि न अस्ति।”
Ուսումնասիրեք लूका 9:58
7
लूका 9:48
“यः कश्चित् मम नाम्ना इमं बालकं सत्करोति, सः मामेव सत्कुरुते, तथा यः मां सत्करोति, सः तस्य स्वागतं करोति, यो माम् इह प्रेषितवान्। यतो युष्मासु सर्वेषु यो लघिष्ठो सः महान् वर्तते।”
Ուսումնասիրեք लूका 9:48
Գլխավոր
Աստվածաշունչ
Ծրագրեր
Տեսանյութեր