mathiH 18:12

mathiH 18:12 SANCO

yUyamatra kiM viviMgghvE? kasyacid yadi zataM mESAH santi, tESAmEkO hAryyatE ca, tarhi sa EkOnazataM mESAn vihAya parvvataM gatvA taM hAritamEkaM kiM na mRgayatE?

mathiH 18 વાંચો

Verse Image for mathiH 18:12

mathiH 18:12 - yUyamatra kiM viviMgghvE? kasyacid yadi zataM mESAH santi, tESAmEkO hAryyatE ca, tarhi sa EkOnazataM mESAn vihAya parvvataM gatvA taM hAritamEkaM kiM na mRgayatE?

મફત વાંચન યોજનાઓ અને mathiH 18:12થી સંબંધિત મનન