1
मथिः 4:4
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति|"
Compare
मथिः 4:4 ખોજ કરો
2
मथिः 4:10
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च|"
मथिः 4:10 ખોજ કરો
3
मथिः 4:7
तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व|"
मथिः 4:7 ખોજ કરો
4
मथिः 4:1-2
ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।
मथिः 4:1-2 ખોજ કરો
5
मथिः 4:19-20
तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि। तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।
मथिः 4:19-20 ખોજ કરો
6
मथिः 4:17
अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
मथिः 4:17 ખોજ કરો
હોમ
બાઇબલ
યોજનાઓ
વિડિઓઝ