1
yOhanaH 7:38
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
yaH kazcinmayi vizvasiti dharmmagranthasya vacanAnusArENa tasyAbhyantaratO'mRtatOyasya srOtAMsi nirgamiSyanti|
Compare
yOhanaH 7:38 ખોજ કરો
2
yOhanaH 7:37
anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|
yOhanaH 7:37 ખોજ કરો
3
yOhanaH 7:39
yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|
yOhanaH 7:39 ખોજ કરો
4
yOhanaH 7:24
sapakSapAtaM vicAramakRtvA nyAyyaM vicAraM kuruta|
yOhanaH 7:24 ખોજ કરો
5
yOhanaH 7:18
yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|
yOhanaH 7:18 ખોજ કરો
6
yOhanaH 7:16
tadA yIzuH pratyavOcad upadEzOyaM na mama kintu yO mAM prESitavAn tasya|
yOhanaH 7:16 ખોજ કરો
7
yOhanaH 7:7
jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|
yOhanaH 7:7 ખોજ કરો
હોમ
બાઇબલ
યોજનાઓ
વિડિઓઝ