Logo de YouVersion
Icono de búsqueda

mathiH 9

9
1anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau|
2tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
3tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|
4tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaM manaHsu kRta EtAdRzIM kucintAM kurutha?
5tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?
6kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|
7tataH sa tatkSaNAd utthAya nijagEhaM prasthitavAn|
8mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|
9anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|
10tataH paraM yIzau gRhE bhOktum upaviSTE bahavaH karasaMgrAhiNaH kaluSiNazca mAnavA Agatya tEna sAkaM tasya ziSyaizca sAkam upavivizuH|
11phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?
12yIzustat zrutvA tAn pratyavadat, nirAmayalOkAnAM cikitsakEna prayOjanaM nAsti, kintu sAmayalOkAnAM prayOjanamAstE|
13atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|
14anantaraM yOhanaH ziSyAstasya samIpam Agatya kathayAmAsuH, phirUzinO vayanjca punaH punarupavasAmaH, kintu tava ziSyA nOpavasanti, kutaH?
15tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|
16purAtanavasanE kOpi navInavastraM na yOjayati, yasmAt tEna yOjitEna purAtanavasanaM chinatti tacchidranjca bahukutsitaM dRzyatE|
17anyanjca purAtanakutvAM kOpi navAnagOstanIrasaM na nidadhAti, yasmAt tathA kRtE kutU rvidIryyatE tEna gOstanIrasaH patati kutUzca nazyati; tasmAt navInAyAM kutvAM navInO gOstanIrasaH sthApyatE, tEna dvayOravanaM bhavati|
18aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|
19tadAnIM yIzuH ziSyaiH sAkam utthAya tasya pazcAd vavrAja|
20ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;
21yasmAt mayA kEvalaM tasya vasanaM spRSTvA svAsthyaM prApsyatE, sA nArIti manasi nizcitavatI|
22tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|
23aparaM yIzustasyAdhyakSasya gEhaM gatvA vAdakaprabhRtIn bahUn lOkAn zabdAyamAnAn vilOkya tAn avadat,
24panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
25kintu sarvvESu bahiSkRtESu sO'bhyantaraM gatvA kanyAyAH karaM dhRtavAn, tEna sOdatiSThat;
26tatastatkarmmaNO yazaH kRtsnaM taM dEzaM vyAptavat|
27tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|
28tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|
29tadAnIM sa tayO rlOcanAni spRzan babhASE, yuvayOH pratItyanusArAd yuvayO rmaggalaM bhUyAt| tEna tatkSaNAt tayO rnEtrANi prasannAnyabhavan,
30pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|
31kintu tau prasthAya tasmin kRtsnE dEzE tasya kIrttiM prakAzayAmAsatuH|
32aparaM tau bahiryAta EtasminnantarE manujA EkaM bhUtagrastamUkaM tasya samIpam AnItavantaH|
33tEna bhUtE tyAjitE sa mUkaH kathAM kathayituM prArabhata, tEna janA vismayaM vijnjAya kathayAmAsuH, isrAyElO vaMzE kadApi nEdRgadRzyata;
34kintu phirUzinaH kathayAnjcakruH bhUtAdhipatinA sa bhUtAn tyAjayati|
35tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|
36anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAn nirIkSya tESu kAruNikaH san ziSyAn avadat,
37zasyAni pracurANi santi, kintu chEttAraH stOkAH|
38kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam|

Actualmente seleccionado:

mathiH 9: SANCO

Destacar

Compartir

Copiar

None

¿Quieres tener guardados todos tus destacados en todos tus dispositivos? Regístrate o inicia sesión