Logo de YouVersion
Icono de búsqueda

mathiH 6

6
1sAvadhAnA bhavata, manujAn darzayituM tESAM gOcarE dharmmakarmma mA kuruta, tathA kRtE yuSmAkaM svargasthapituH sakAzAt kinjcana phalaM na prApsyatha|
2tvaM yadA dadAsi tadA kapaTinO janA yathA manujEbhyaH prazaMsAM prAptuM bhajanabhavanE rAjamArgE ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, tE svakAyaM phalam alabhanta|
3kintu tvaM yadA dadAsi, tadA nijadakSiNakarO yat karOti, tad vAmakaraM mA jnjApaya|
4tEna tava dAnaM guptaM bhaviSyati yastu tava pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyati|
5aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tE bhajanabhavanE rAjamArgasya kONE tiSThantO lOkAn darzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaM vadAmi, tE svakIyaphalaM prApnuvan|
6tasmAt prArthanAkAlE antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpE prArthayasva; tEna tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil
7aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|
8yUyaM tESAmiva mA kuruta, yasmAt yuSmAkaM yad yat prayOjanaM yAcanAtaH prAgEva yuSmAkaM pitA tat jAnAti|
9ataEva yUyama IdRk prArthayadhvaM, hE asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|
10tava rAjatvaM bhavatu; tavEcchA svargE yathA tathaiva mEdinyAmapi saphalA bhavatu|
11asmAkaM prayOjanIyam AhAram adya dEhi|
12vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkam aparAdhAn kSamasva|
13asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|
14yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyatE;
15kintu yadi yUyam anyESAm aparAdhAn na kSamadhvE, tarhi yuSmAkaM janakOpi yuSmAkam aparAdhAn na kSamiSyatE|
16aparam upavAsakAlE kapaTinO janA mAnuSAn upavAsaM jnjApayituM svESAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi tE svakIyaphalam alabhanta|
17yadA tvam upavasasi, tadA yathA lOkaistvaM upavAsIva na dRzyasE, kintu tava yO'gOcaraH pitA tEnaiva dRzyasE, tatkRtE nijazirasi tailaM marddaya vadananjca prakSAlaya;
18tEna tava yaH pitA guptadarzI sa prakAzya tubhyaM phalaM dAsyati|
19aparaM yatra sthAnE kITAH kalagkAzca kSayaM nayanti, caurAzca sandhiM karttayitvA cOrayituM zaknuvanti, tAdRzyAM mEdinyAM svArthaM dhanaM mA saMcinuta|
20kintu yatra sthAnE kITAH kalagkAzca kSayaM na nayanti, caurAzca sandhiM karttayitvA cOrayituM na zaknuvanti, tAdRzE svargE dhanaM sanjcinuta|
21yasmAt yatra sthAnE yuSmAMka dhanaM tatraiva khAnE yuSmAkaM manAMsi|
22lOcanaM dEhasya pradIpakaM, tasmAt yadi tava lOcanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|
23kintu lOcanE'prasannE tava kRtsnaM vapuH tamisrayuktaM bhaviSyati| ataEva yA dIptistvayi vidyatE, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|
24kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|
25aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAnjca vapUMSi kiM zrESThANi na hi?
26vihAyasO vihaggamAn vilOkayata; tai rnOpyatE na kRtyatE bhANPAgArE na sanjcIyatE'pi; tathApi yuSmAkaM svargasthaH pitA tEbhya AhAraM vitarati|
27yUyaM tEbhyaH kiM zrESThA na bhavatha? yuSmAkaM kazcit manujaH cintayan nijAyuSaH kSaNamapi varddhayituM zaknOti?
28aparaM vasanAya kutazcintayata? kSEtrOtpannAni puSpANi kathaM varddhantE tadAlOcayata| tAni tantUn nOtpAdayanti kimapi kAryyaM na kurvvanti;
29tathApyahaM yuSmAn vadAmi, sulEmAn tAdRg aizvaryyavAnapi tatpuSpamiva vibhUSitO nAsIt|
30tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?
31tasmAt asmAbhiH kimatsyatE? kinjca pAyiSyatE? kiM vA paridhAyiSyatE, iti na cintayata|
32yasmAt dEvArccakA apIti cESTantE; EtESu dravyESu prayOjanamastIti yuSmAkaM svargasthaH pitA jAnAti|
33ataEva prathamata IzvarIyarAjyaM dharmmanjca cESTadhvaM, tata EtAni vastUni yuSmabhyaM pradAyiSyantE|
34zvaH kRtE mA cintayata, zvaEva svayaM svamuddizya cintayiSyati; adyatanI yA cintA sAdyakRtE pracuratarA|

Actualmente seleccionado:

mathiH 6: SANCO

Destacar

Compartir

Copiar

None

¿Quieres tener guardados todos tus destacados en todos tus dispositivos? Regístrate o inicia sesión

YouVersion utiliza cookies para personalizar su experiencia. Al usar nuestro sitio web, acepta nuestro uso de cookies como se describe en nuestra Política de privacidad