Λογότυπο YouVersion
Εικονίδιο αναζήτησης

mathiḥ 6

6
1sāvadhānā bhavata, manujān darśayituṁ teṣāṁ gocare dharmmakarmma mā kuruta, tathā kṛte yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
2tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|
3kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakaro yat karoti, tad vāmakaraṁ mā jñāpaya|
4tena tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati|
5aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|
6tasmāt prārthanākāle antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpe prārthayasva; tena tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyatil
7aparaṁ prārthanākāle devapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt te bodhante, bahuvāraṁ kathāyāṁ kathitāyāṁ teṣāṁ prārthanā grāhiṣyate|
8yūyaṁ teṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayojanaṁ yācanātaḥ prāgeva yuṣmākaṁ pitā tat jānāti|
9ataeva yūyama īdṛk prārthayadhvaṁ, he asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
10tava rājatvaṁ bhavatu; tavecchā svarge yathā tathaiva medinyāmapi saphalā bhavatu|
11asmākaṁ prayojanīyam āhāram adya dehi|
12vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|
13asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|
14yadi yūyam anyeṣām aparādhān kṣamadhve tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyate;
15kintu yadi yūyam anyeṣām aparādhān na kṣamadhve, tarhi yuṣmākaṁ janakopi yuṣmākam aparādhān na kṣamiṣyate|
16aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|
17yadā tvam upavasasi, tadā yathā lokaistvaṁ upavāsīva na dṛśyase, kintu tava yo'gocaraḥ pitā tenaiva dṛśyase, tatkṛte nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
18tena tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|
19aparaṁ yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādṛśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
20kintu yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā corayituṁ na śaknuvanti, tādṛśe svarge dhanaṁ sañcinuta|
21yasmāt yatra sthāne yuṣmāṁka dhanaṁ tatraiva khāne yuṣmākaṁ manāṁsi|
22locanaṁ dehasya pradīpakaṁ, tasmāt yadi tava locanaṁ prasannaṁ bhavati, tarhi tava kṛtsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
23kintu locane'prasanne tava kṛtsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataeva yā dīptistvayi vidyate, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
24kopi manujo dvau prabhū sevituṁ na śaknoti, yasmād ekaṁ saṁmanya tadanyaṁ na sammanyate, yadvā ekatra mano nidhāya tadanyam avamanyate; tathā yūyamapīśvaraṁ lakṣmīñcetyubhe sevituṁ na śaknutha|
25aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣṭhāṇi na hi?
26vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|
27yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti?
28aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāṇi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti;
29tathāpyahaṁ yuṣmān vadāmi, sulemān tādṛg aiśvaryyavānapi tatpuṣpamiva vibhūṣito nāsīt|
30tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?
31tasmāt asmābhiḥ kimatsyate? kiñca pāyiṣyate? kiṁ vā paridhāyiṣyate, iti na cintayata|
32yasmāt devārccakā apīti ceṣṭante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
33ataeva prathamata īśvarīyarājyaṁ dharmmañca ceṣṭadhvaṁ, tata etāni vastūni yuṣmabhyaṁ pradāyiṣyante|
34śvaḥ kṛte mā cintayata, śvaeva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakṛte pracuratarā|

Επιλέχθηκαν προς το παρόν:

mathiḥ 6: SANIA

Επισημάνσεις

Κοινοποίηση

Αντιγραφή

None

Θέλετε να αποθηκεύονται οι επισημάνσεις σας σε όλες τις συσκευές σας; Εγγραφείτε ή συνδεθείτε

Η YouVersion χρησιμοποιεί cookies για να εξατομικεύσει την εμπειρία σας. Χρησιμοποιώντας τον ιστότοπό μας, αποδέχεστε τη χρήση των cookies όπως περιγράφεται στην πολιτική απορρήτου