YouVersion Logo
Search Icon

ibriṇaḥ 1

1
1purā ya īśvarō bhaviṣyadvādibhiḥ pitr̥lōkēbhyō nānāsamayē nānāprakāraṁ kathitavān
2sa ētasmin śēṣakālē nijaputrēṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kr̥tavān tēnaiva ca sarvvajaganti sr̥ṣṭavān|
3sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|
4divyadūtagaṇād yathā sa viśiṣṭanāmnō 'dhikārī jātastathā tēbhyō'pi śrēṣṭhō jātaḥ|
5yatō dūtānāṁ madhyē kadācidīśvarēṇēdaṁ ka uktaḥ? yathā, "madīyatanayō 'si tvam adyaiva janitō mayā|" punaśca "ahaṁ tasya pitā bhaviṣyāmi sa ca mama putrō bhaviṣyati|"
6aparaṁ jagati svakīyādvitīyaputrasya punarānayanakālē tēnōktaṁ, yathā, "īśvarasya sakalai rdūtairēṣa ēva praṇamyatāṁ|"
7dūtān adhi tēnēdam uktaṁ, yathā, "sa karōti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karōti nijasēvakān||"
8kintu putramuddiśya tēnōktaṁ, yathā, "hē īśvara sadā sthāyi tava siṁhāsanaṁ bhavēt| yāthārthyasya bhavēddaṇḍō rājadaṇḍastvadīyakaḥ|
9puṇyē prēma karōṣi tvaṁ kiñcādharmmam r̥tīyasē| tasmād ya īśa īśastē sa tē mitragaṇādapi| adhikāhlādatailēna sēcanaṁ kr̥tavān tava||"
10punaśca, yathā, "hē prabhō pr̥thivīmūlam ādau saṁsthāpitaṁ tvayā| tathā tvadīyahastēna kr̥taṁ gaganamaṇḍalaṁ|
11imē vinaṁkṣyatastvantu nityamēvāvatiṣṭhasē| idantu sakalaṁ viśvaṁ saṁjariṣyati vastravat|
12saṅkōcitaṁ tvayā tattu vastravat parivartsyatē| tvantu nityaṁ sa ēvāsī rnirantāstava vatsarāḥ||"
13aparaṁ dūtānāṁ madhyē kaḥ kadācidīśvarēṇēdamuktaḥ? yathā, "tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| mama dakṣiṇadigbhāgē tāvat tvaṁ samupāviśa||"
14yē paritrāṇasyādhikāriṇō bhaviṣyanti tēṣāṁ paricaryyārthaṁ prēṣyamāṇāḥ sēvanakāriṇa ātmānaḥ kiṁ tē sarvvē dūtā nahi?

Currently Selected:

ibriṇaḥ 1: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in