mArkaH 10
10
1anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArE yihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamE jAtE sa nijarItyanusArENa punastAn upadidEza|
2tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na vEti?
3tataH sa pratyavAdIt, atra kAryyE mUsA yuSmAn prati kimAjnjApayat?
4ta UcuH tyAgapatraM lEkhituM svapatnIM tyaktunjca mUsA'numanyatE|
5tadA yIzuH pratyuvAca, yuSmAkaM manasAM kAThinyAddhEtO rmUsA nidEzamimam alikhat|
6kintu sRSTErAdau IzvarO narAn puMrUpENa strIrUpENa ca sasarja|
7"tataH kAraNAt pumAn pitaraM mAtaranjca tyaktvA svajAyAyAm AsaktO bhaviSyati,
8tau dvAv EkAggau bhaviSyataH|" tasmAt tatkAlamArabhya tau na dvAv EkAggau|
9ataH kAraNAd IzvarO yadayOjayat kOpi narastanna viyEjayEt|
10atha yIzu rgRhaM praviSTastadA ziSyAH punastatkathAM taM papracchuH|
11tataH sOvadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyEna vyabhicArI bhavati|
12kAcinnArI yadi svapatiM hitvAnyapuMsA vivAhitA bhavati tarhi sApi vyabhicAriNI bhavati|
13atha sa yathA zizUn spRzEt, tadarthaM lOkaistadantikaM zizava AnIyanta, kintu ziSyAstAnAnItavatastarjayAmAsuH|
14yIzustad dRSTvA krudhyan jagAda, mannikaTam AgantuM zizUn mA vArayata, yata EtAdRzA IzvararAjyAdhikAriNaH|
15yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM na zaknOti|
16ananataraM sa zizUnagkE nidhAya tESAM gAtrESu hastau dattvAziSaM babhASE|
17atha sa vartmanA yAti, Etarhi jana EkO dhAvan Agatya tatsammukhE jAnunI pAtayitvA pRSTavAn, bhOH paramagurO, anantAyuH prAptayE mayA kiM karttavyaM?
18tadA yIzuruvAca, mAM paramaM kutO vadasi? vinEzvaraM kOpi paramO na bhavati|
19parastrIM nAbhigaccha; naraM mA ghAtaya; stEyaM mA kuru; mRSAsAkSyaM mA dEhi; hiMsAnjca mA kuru; pitarau sammanyasva; nidEzA EtE tvayA jnjAtAH|
20tatastana pratyuktaM, hE gurO bAlyakAlAdahaM sarvvAnEtAn AcarAmi|
21tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE; tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataH svargE dhanaM prApsyasi; tataH param Etya kruzaM vahan madanuvarttI bhava|
22kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viSaNO duHkhitazca san jagAma|
23atha yIzuzcaturdizO nirIkSya ziSyAn avAdIt, dhanilOkAnAm IzvararAjyapravEzaH kIdRg duSkaraH|
24tasya kathAtaH ziSyAzcamaccakruH, kintu sa punaravadat, hE bAlakA yE dhanE vizvasanti tESAm IzvararAjyapravEzaH kIdRg duSkaraH|
25IzvararAjyE dhaninAM pravEzAt sUcirandhrENa mahAggasya gamanAgamanaM sukaraM|
26tadA ziSyA atIva vismitAH parasparaM prOcuH, tarhi kaH paritrANaM prAptuM zaknOti?
27tatO yIzustAn vilOkya babhASE, tan narasyAsAdhyaM kintu nEzvarasya, yatO hEtOrIzvarasya sarvvaM sAdhyam|
28tadA pitara uvAca, pazya vayaM sarvvaM parityajya bhavatOnugAminO jAtAH|
29tatO yIzuH pratyavadat, yuSmAnahaM yathArthaM vadAmi, madarthaM susaMvAdArthaM vA yO janaH sadanaM bhrAtaraM bhaginIM pitaraM mAtaraM jAyAM santAnAn bhUmi vA tyaktvA
30gRhabhrAtRbhaginIpitRmAtRpatnIsantAnabhUmInAmiha zataguNAn prEtyAnantAyuzca na prApnOti tAdRzaH kOpi nAsti|
31kintvagrIyA anEkE lOkAH zESAH, zESIyA anEkE lOkAzcAgrA bhaviSyanti|
32atha yirUzAlamyAnakAlE yIzustESAm agragAmI babhUva, tasmAttE citraM jnjAtvA pazcAdgAminO bhUtvA bibhyuH| tadA sa puna rdvAdazaziSyAn gRhItvA svIyaM yadyad ghaTiSyatE tattat tEbhyaH kathayituM prArEbhE;
33pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAnjca karESu samarpayiSyatE; tE ca vadhadaNPAjnjAM dApayitvA paradEzIyAnAM karESu taM samarpayiSyanti|
34tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|
35tataH sivadEH putrau yAkUbyOhanau tadantikam Etya prOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaM bhavAn karOtu nivEdanamidamAvayOH|
36tataH sa kathitavAn, yuvAM kimicchathaH? kiM mayA yuSmadarthaM karaNIyaM?
37tadA tau prOcatuH, AvayOrEkaM dakSiNapArzvE vAmapArzvE caikaM tavaizvaryyapadE samupavESTum AjnjApaya|
38kintu yIzuH pratyuvAca yuvAmajnjAtvEdaM prArthayEthE, yEna kaMsEnAhaM pAsyAmi tEna yuvAbhyAM kiM pAtuM zakSyatE? yasmin majjanEnAhaM majjiSyE tanmajjanE majjayituM kiM yuvAbhyAM zakSyatE? tau pratyUcatuH zakSyatE|
39tadA yIzuravadat yEna kaMsEnAhaM pAsyAmi tEnAvazyaM yuvAmapi pAsyathaH, yEna majjanEna cAhaM majjiyyE tatra yuvAmapi majjiSyEthE|
40kintu yESAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzvE vAmapArzvE vA samupavEzayituM mamAdhikArO nAsti|
41athAnyadazaziSyA imAM kathAM zrutvA yAkUbyOhanbhyAM cukupuH|
42kintu yIzustAn samAhUya babhASE, anyadEzIyAnAM rAjatvaM yE kurvvanti tE tESAmEva prabhutvaM kurvvanti, tathA yE mahAlOkAstE tESAm adhipatitvaM kurvvantIti yUyaM jAnItha|
43kintu yuSmAkaM madhyE na tathA bhaviSyati, yuSmAkaM madhyE yaH prAdhAnyaM vAnjchati sa yuSmAkaM sEvakO bhaviSyati,
44yuSmAkaM yO mahAn bhavitumicchati sa sarvvESAM kigkarO bhaviSyati|
45yatO manuSyaputraH sEvyO bhavituM nAgataH sEvAM karttAM tathAnEkESAM paritrANasya mUlyarUpasvaprANaM dAtunjcAgataH|
46atha tE yirIhOnagaraM prAptAstasmAt ziSyai rlOkaizca saha yIzO rgamanakAlE TImayasya putrO barTImayanAmA andhastanmArgapArzvE bhikSArtham upaviSTaH|
47sa nAsaratIyasya yIzOrAgamanavArttAM prApya prOcai rvaktumArEbhE, hE yIzO dAyUdaH santAna mAM dayasva|
48tatOnEkE lOkA maunIbhavEti taM tarjayAmAsuH, kintu sa punaradhikamuccai rjagAda, hE yIzO dAyUdaH santAna mAM dayasva|
49tadA yIzuH sthitvA tamAhvAtuM samAdidEza, tatO lOkAstamandhamAhUya babhASirE, hE nara, sthirO bhava, uttiSTha, sa tvAmAhvayati|
50tadA sa uttarIyavastraM nikSipya prOtthAya yIzOH samIpaM gataH|
51tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|
52tatO yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzOH pazcAd yayau|
Currently Selected:
mArkaH 10: SANCO
Highlight
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licenced under Creative Commons Attribution-ShareAlike 4.0 International License.