1
मारकुस 13:13
Sanskrit New Testament (BSI)
मम नामकारणात् सर्वे युष्मान् वैरतः द्रक्ष्यन्ति, परन्तु यः यावत् अन्तं धैर्येण स्थास्यति स्थिरः, तस्मै मुक्तिः लप्स्यते।”
Compare
Explore मारकुस 13:13
2
मारकुस 13:33
“यूयं जागृताः सावधानाः तिष्ठत, यतः यूयं न जानीथ कदा कालः एष्यति।
Explore मारकुस 13:33
3
मारकुस 13:11
यदा ते न्यायाधिकरणम् अर्पणाय युष्मान् नेष्यन्ति, तदा किम् वक्तव्यम् इति चित्ते न चिन्तयेरन्। तस्मिन् क्षणे ये शब्दाः दास्यन्ते, तान् कथयत। यतः तस्य शब्दस्य वक्ता पवित्रात्मा वर्तते।
Explore मारकुस 13:11
4
मारकुस 13:31
आकाशः पृथिवी चापि स्वस्थानाद् विचलिष्यतः, परन्तु मम वाक्यं न कदापि विचलिष्यति।
Explore मारकुस 13:31
5
मारकुस 13:32
तस्य दिनस्य तथा तस्य क्षणस्य विषये च कोऽपि न जानाति-स्वर्गस्य दूतगणाः न, पुत्रः अपि न जानाति, केवलम् पिता जानाति।
Explore मारकुस 13:32
6
मारकुस 13:7
यदा यूयं युद्धानाम् विषये, अथवा युद्धानाम् किंवदन्तीः श्रोष्यथ, नोद्विजध्वं यतः एतत् अवश्यं संभविष्यति। किन्तु एतत् एव अस्य अन्तं न वर्तते।
Explore मारकुस 13:7
7
मारकुस 13:35-37
यतः यूयं न जानीथ गृहस्वामी कदा आयाति - सायंकाले, अर्धरात्रौ वा कुक्कुटारवे वा प्रभाते आयास्यति। तस्मात् जागृत सर्वदा। कदाचित् एतत् न भवेत् यत् अकस्मात् समागतः गृहस्वामी युष्मान् सर्वान् सुप्तान् विलोकयेत्। यद् युष्मान् अहं ब्रवीमि तत् सर्वान् ब्रवीमि - “जागृत।”
Explore मारकुस 13:35-37
8
मारकुस 13:8
राष्ट्रं राष्ट्रं तथा राज्यं राज्यम् प्रति विरोधं करिष्यति। यत्र तत्र भूकम्पः दुर्भिक्षं च भविष्यतः। सर्वमेतत् विपत्तीनाम् आरंभमात्रः भविष्यति।
Explore मारकुस 13:8
9
मारकुस 13:10
यतः अयम् आवश्यकः वर्तते, यत् सर्वप्रथमम् सर्वेषु राष्ट्रेषु शुभसमाचारस्य प्रचारः भवेत्।
Explore मारकुस 13:10
10
मारकुस 13:6
यतः बहव जनाः मम नाम्ना आगम्य, स एवऽहम्, इति वक्ष्यन्ति। एवं ते सर्वलोकानां वत्र्चयिष्यन्ति।
Explore मारकुस 13:6
11
मारकुस 13:9
यूयं सर्वे सतर्कत्वेन तिष्ठत। जनाः युष्मान् न्यायाधिकरणेषु अर्पयिष्यन्ति। ते सभागृहे कशाघातैः ताडयिष्यन्ति। मदर्थम् ते शासकानाम् राज्ञाम् च सन्निधौ नेष्यन्ति, येन युष्माभिः मामधि साक्ष्यं दास्यते
Explore मारकुस 13:9
12
मारकुस 13:22
तर्हि तेषां वचने विश्वासं मा कुरुत। यतः मिथ्यामसीहाः तथा मिथ्यानबिनश्च आविर्भूय, अद्भुतानि चिह्नानि तथा चमत्कारान् दर्शयिष्यन्ति, चेत् संभवः अभविष्यत्, तदा वृतान् जनान् अपि पथभ्रष्टान् अकरिष्यन्।
Explore मारकुस 13:22
13
मारकुस 13:24-25
“तेषां दिनानाम् संकटस्य पश्चात्, सूर्यः अन्धकारमयः भविष्यति, चन्द्रश्च निष्प्रभः भविष्यति, नक्षत्राणि पतिष्यन्ति, नभसः शक्त्यः विचलिष्यन्ति।
Explore मारकुस 13:24-25
Home
Bible
Plans
Videos