1
प्रेरिता 9:15
Sanskrit New Testament (BSI)
प्रभुः हनन्याहम् अवदत्, “गच्छ! सः मम कृपापात्रः अभवत्। सः अन्यजातीनाम् नृपाणाम् इस्राएलिनाम् च सम्मुखे मम नाम्नः प्रचारं करिष्यति।
Compare
Explore प्रेरिता 9:15
2
प्रेरिता 9:4-5
सः भूमौ अपतत्, तम् एका वाणी श्रुयते स्म, “साऊल! साऊल! त्वं मयि उपरि किमर्थम् अत्याचारं करोषि?” सोऽवदत्, “प्रभो ! कस्त्वम्?” उत्तरं प्राप्तं - “अहम् येशुः मसीहः अस्मि, यस्मिन् त्वम् अत्याचारं करोषि।
Explore प्रेरिता 9:4-5
3
प्रेरिता 9:17-18
इदं श्रुत्वा हनन्याहः गत्वा तस्मिन् गृहे च प्राविशत्। तेन साऊलस्य मस्तके हस्तः स्थापितः कथितम् च - “भ्रातः साऊल! प्रभुः येशुः मसीहः भवन्तम् आगच्छन् समये मार्गे दृश्यते स्म। सः माम् अप्रेषयत्, येन तुभ्यं दृष्टिः प्रापयेत्। भवान् दिव्यात्मना च परिपूर्णः भविष्यति।” तत् क्षणम् इत्थं प्रतीयते स्म यत् तस्य नेत्राभ्याम् आवरणे पततः। तस्मै दृष्टिः प्राप्ता, तत् क्षणमेव सः जलसंस्कारम् अगृह्णात्।
Explore प्रेरिता 9:17-18
Home
Bible
Plans
Videos