1
प्रेरिता 4:12
Sanskrit New Testament (BSI)
अन्यकेनापि जनेन मुक्तिः न मिलिष्यति, यतः समस्तसंसारे येशोः नाम्नः अतिरिक्तः मनुष्येभ्यः किम् अन्यत् नाम न प्रदत्तमस्ति, येन वयं मुक्तिम् आप्स्यामः।”
Compare
Explore प्रेरिता 4:12
2
प्रेरिता 4:31
तेषां प्रार्थनायाः पश्चात् तत् भवनं, यस्मिन् ते एकत्राः आसन्, अकम्पत। सर्वे पवित्रात्मना पूर्णाः भूत्वा निर्भीकतया परमेश्वरस्य वचनानि श्रावयन्ति स्म।
Explore प्रेरिता 4:31
3
प्रेरिता 4:29
हे प्रभो! तेषां तर्जनेषु ध्यानं ददातु, स्व सेवकेभ्यः इमां कृपां प्रददातु, यया ते निर्भीकतया भवतः वचनानि श्रावयन्तु।
Explore प्रेरिता 4:29
4
प्रेरिता 4:11
अयं सः पाषाणः, यं भवन्तः, कर्मकाराः बहिः नीतवन्तः, सैव कोणस्य आधारस्य प्रस्तरः अभवत्।
Explore प्रेरिता 4:11
5
प्रेरिता 4:13
पतरसयोहनयोः आत्मविश्वासं दृष्ट्वा तौ अशिक्षितौ मूर्खौ इति अवगत्य धर्ममहासभायाः सदस्याः विस्मिताः जाताः। ते जानीतवन्तः यत् तौ येशोः सहचरौ स्तः।
Explore प्रेरिता 4:13
6
प्रेरिता 4:32
विश्वासिनां समुदायः, एकप्राणः एकहृदयः च आसीत्। कश्चित् अपि स्व सम्पत्तिं व्यक्तिगतसम्पत्तिः न मन्यते स्म। यत् किन्न्चित् तेषां पार्श्वे आसीत्, तस्यां सर्वेषां स्वामित्वं आसीत्।
Explore प्रेरिता 4:32
Home
Bible
Plans
Videos