मत्ति 2:12-13

मत्ति 2:12-13 SANSKBSI

स्‍वप्‍ने निदेशं प्राप्‍य हेरोदेसस्‍य पार्श्‍वे न प्रत्‍यागच्‍छन्‌, अपरेण मार्गेण स्‍वदेशं गतवन्‍तः। तेषां गमनस्‍य पश्‍चात्‌ प्रभोः दूतः स्‍वप्‍ने यूसुफम्‌ अदृश्‍यत, अवदत्‌ च “निद्रां त्‍यज! मात्रा सह बालकं नीत्‍वा क्षिप्रं मिश्रदेशं प्रयाहि। यावत्‌ त्‍वां अन्‍यत्र गन्‍तुम्‌ अहं न वदामि, तावत्‌ तत्रैव तिष्‍ठ, यतः राजा हेरोदेसः एतं बालकं हन्‍तुम्‌ इच्‍छति। सः दुर्मतिः केन अपि उपायेन अन्‍वेष्‍टुं चेष्‍टते। अथ दूतस्‍य उक्‍तौ प्रत्‍ययात्‌