1
mārkaḥ 10:45
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
yato manuṣyaputraḥ sevyo bhavituṁ nāgataḥ sevāṁ karttāṁ tathānekeṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|
對照
mārkaḥ 10:45 探索
2
mārkaḥ 10:27
tato yīśustān vilokya babhāṣe, tan narasyāsādhyaṁ kintu neśvarasya, yato hetorīśvarasya sarvvaṁ sādhyam|
mārkaḥ 10:27 探索
3
mārkaḥ 10:52
tato yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dṛṣṭiṁ prāpya pathā yīśoḥ paścād yayau|
mārkaḥ 10:52 探索
4
mārkaḥ 10:9
ataḥ kāraṇād īśvaro yadayojayat kopi narastanna viyejayet|
mārkaḥ 10:9 探索
5
mārkaḥ 10:21
tadā yīśustaṁ vilokya snehena babhāṣe, tavaikasyābhāva āste; tvaṁ gatvā sarvvasvaṁ vikrīya daridrebhyo viśrāṇaya, tataḥ svarge dhanaṁ prāpsyasi; tataḥ param etya kruśaṁ vahan madanuvarttī bhava|
mārkaḥ 10:21 探索
6
mārkaḥ 10:51
tato yīśustamavadat tvayā kiṁ prārthyate? tubhyamahaṁ kiṁ kariṣyāmī? tadā sondhastamuvāca, he guro madīyā dṛṣṭirbhavet|
mārkaḥ 10:51 探索
7
mārkaḥ 10:43
kintu yuṣmākaṁ madhye na tathā bhaviṣyati, yuṣmākaṁ madhye yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sevako bhaviṣyati
mārkaḥ 10:43 探索
8
mārkaḥ 10:15
yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gṛhlīyāt sa kadāpi tadrājyaṁ praveṣṭuṁ na śaknoti|
mārkaḥ 10:15 探索
9
mārkaḥ 10:31
kintvagrīyā aneke lokāḥ śeṣāḥ, śeṣīyā aneke lokāścāgrā bhaviṣyanti|
mārkaḥ 10:31 探索
10
mārkaḥ 10:6-8
kintu sṛṣṭerādau īśvaro narān puṁrūpeṇa strīrūpeṇa ca sasarja| "tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsakto bhaviṣyati, tau dvāv ekāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ekāṅgau|
mārkaḥ 10:6-8 探索
主頁
聖經
計劃
影片