YouVersion 标志
圣经计划视频
获取软件
选择语言
搜索图标

mathiH 3 的热门经文

1

mathiH 3:8

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

manaHparAvarttanasya samucitaM phalaM phalata|

对照

探索 mathiH 3:8

2

mathiH 3:17

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|

对照

探索 mathiH 3:17

3

mathiH 3:16

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM yIzurammasi majjituH san tatkSaNAt toyamadhyAd utthAya jagAma, tadA jImUtadvAre mukte jAte, sa IzvarasyAtmAnaM kapotavad avaruhya svoparyyAgacchantaM vIkSAJcakre|

对照

探索 mathiH 3:16

4

mathiH 3:11

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|

对照

探索 mathiH 3:11

5

mathiH 3:10

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kRtto madhye'gniM nikSepsyate|

对照

探索 mathiH 3:10

6

mathiH 3:3

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityetat prAntare vAkyaM vadataH kasyacid ravaH||

对照

探索 mathiH 3:3

上一章
下一章
YouVersion

我们要鼓励、挑战你每天亲近上帝。

事工

关于我们

就职机会

义工

博客

新闻区

有用链接

帮助

捐赠

圣经译本

音频圣经

译本语言

今日经文


此数字事工属于

Life.Church
English (US)

©2025 Life.Church / YouVersion

隐私政策使用条款
漏洞披露方案
FacebookTwitterInstagramYouTubePinterest

主页

圣经

计划

视频