1
mathiḥ 14:30-31
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
kintu pracaṇḍaṁ pavanaṁ vilōkya bhayāt tōyē maṁktum ārēbhē, tasmād uccaiḥ śabdāyamānaḥ kathitavān, hē prabhō, māmavatu| yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stōkapratyayin tvaṁ kutaḥ samaśēthāḥ?
ஒப்பீடு
mathiḥ 14:30-31 ஆராயுங்கள்
2
mathiḥ 14:30
kintu pracaṇḍaṁ pavanaṁ vilōkya bhayāt tōyē maṁktum ārēbhē, tasmād uccaiḥ śabdāyamānaḥ kathitavān, hē prabhō, māmavatu|
mathiḥ 14:30 ஆராயுங்கள்
3
mathiḥ 14:27
tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham|
mathiḥ 14:27 ஆராயுங்கள்
4
mathiḥ 14:28-29
tataḥ pitara ityuktavān, hē prabhō, yadi bhavānēva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu| tataḥ tēnādiṣṭaḥ pitarastaraṇitō'varuhya yīśēाrantikaṁ prāptuṁ tōyōpari vavrāja|
mathiḥ 14:28-29 ஆராயுங்கள்
5
mathiḥ 14:33
tadānīṁ yē taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvamēvēśvarasutaḥ|
mathiḥ 14:33 ஆராயுங்கள்
6
mathiḥ 14:16-17
kintu yīśustānavādīt, tēṣāṁ gamanē prayōjanaṁ nāsti, yūyamēva tān bhōjayata| tadā tē pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāstē|
mathiḥ 14:16-17 ஆராயுங்கள்
7
mathiḥ 14:18-19
tadānīṁ tēnōktaṁ tāni madantikamānayata| anantaraṁ sa manujān yavasōparyyupavēṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gr̥hlan svargaṁ prati nirīkṣyēśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dattavān, śiṣyāśca lōkēbhyō daduḥ|
mathiḥ 14:18-19 ஆராயுங்கள்
8
mathiḥ 14:20
tataḥ sarvvē bhuktvā paritr̥ptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gr̥hītavantaḥ|
mathiḥ 14:20 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்