1
lUkaH 15:20
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
pashchAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUre taM nirIkShya dayA nchakre, dhAvitvA tasya kaNThaM gR^ihItvA taM chuchumba cha|
ஒப்பீடு
lUkaH 15:20 ஆராயுங்கள்
2
lUkaH 15:24
yato mama putroyam amriyata punarajIvId hAritashcha labdhobhUt tatasta Ananditum Arebhire|
lUkaH 15:24 ஆராயுங்கள்
3
lUkaH 15:7
tadvadahaM yuShmAn vadAmi, yeShAM manaHparAvarttanasya prayojanaM nAsti, tAdR^ishaikonashatadhArmmikakAraNAd ya AnandastasmAd ekasya manaHparivarttinaH pApinaH kAraNAt svarge .adhikAnando jAyate|
lUkaH 15:7 ஆராயுங்கள்
4
lUkaH 15:18
ahamutthAya pituH samIpaM gatvA kathAmetAM vadiShyAmi, he pitar Ishvarasya tava cha viruddhaM pApamakaravam
lUkaH 15:18 ஆராயுங்கள்
5
lUkaH 15:21
tadA putra uvAcha, he pitar Ishvarasya tava cha viruddhaM pApamakaravaM, tava putra_iti vikhyAto bhavituM na yogyosmi cha|
lUkaH 15:21 ஆராயுங்கள்
6
lUkaH 15:4
kasyachit shatameSheShu tiShThatmu teShAmekaM sa yadi hArayati tarhi madhyeprAntaram ekonashatameShAn vihAya hAritameShasya uddeshaprAptiparyyanataM na gaveShayati, etAdR^isho loko yuShmAkaM madhye ka Aste?
lUkaH 15:4 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்