1
lUkaH 12:40
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
ataeva yUyamapi sajjamAnAstiShThata yato yasmin kShaNe taM nAprekShadhve tasminneva kShaNe manuShyaputra AgamiShyati|
ஒப்பீடு
lUkaH 12:40 ஆராயுங்கள்
2
lUkaH 12:31
ataeveshvarasya rAjyArthaM sacheShTA bhavata tathA kR^ite sarvvANyetAni dravyANi yuShmabhyaM pradAyiShyante|
lUkaH 12:31 ஆராயுங்கள்
3
lUkaH 12:15
anantaraM sa lokAnavadat lobhe sAvadhAnAH satarkAshcha tiShThata, yato bahusampattiprAptyA manuShyasyAyu rna bhavati|
lUkaH 12:15 ஆராயுங்கள்
4
lUkaH 12:34
yato yatra yuShmAkaM dhanaM varttate tatreva yuShmAkaM manaH|
lUkaH 12:34 ஆராயுங்கள்
5
lUkaH 12:25
apara ncha bhAvayitvA nijAyuShaH kShaNamAtraM varddhayituM shaknoti, etAdR^isho lAko yuShmAkaM madhye kosti?
lUkaH 12:25 ஆராயுங்கள்
6
lUkaH 12:22
atha sa shiShyebhyaH kathayAmAsa, yuShmAnahaM vadAmi, kiM khAdiShyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya sharIrasya chArthaM chintAM mA kArShTa|
lUkaH 12:22 ஆராயுங்கள்
7
lUkaH 12:7
yuShmAkaM shiraHkeshA api gaNitAH santi tasmAt mA vibhIta bahuchaTakapakShibhyopi yUyaM bahumUlyAH|
lUkaH 12:7 ஆராயுங்கள்
8
lUkaH 12:32
he kShudrameShavraja yUyaM mA bhaiShTa yuShmabhyaM rAjyaM dAtuM yuShmAkaM pituH sammatirasti|
lUkaH 12:32 ஆராயுங்கள்
9
lUkaH 12:24
kAkapakShiNAM kAryyaM vichArayata, te na vapanti shasyAni cha na Chindanti, teShAM bhANDAgArANi na santi koShAshcha na santi, tathApIshvarastebhyo bhakShyANi dadAti, yUyaM pakShibhyaH shreShThatarA na kiM?
lUkaH 12:24 ஆராயுங்கள்
10
lUkaH 12:29
ataeva kiM khAdiShyAmaH? kiM paridhAsyAmaH? etadarthaM mA cheShTadhvaM mA saMdigdhva ncha|
lUkaH 12:29 ஆராயுங்கள்
11
lUkaH 12:28
adya kShetre varttamAnaM shvashchUllyAM kShepsyamAnaM yat tR^iNaM, tasmai yadIshvara itthaM bhUShayati tarhi he alpapratyayino yuShmAna kiM na paridhApayiShyati?
lUkaH 12:28 ஆராயுங்கள்
12
lUkaH 12:2
yato yanna prakAshayiShyate tadAchChannaM vastu kimapi nAsti; tathA yanna j nAsyate tad guptaM vastu kimapi nAsti|
lUkaH 12:2 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்