1
preritAH 4:12
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na shaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdR^ishaM kimapi nAma nAsti|
ஒப்பீடு
preritAH 4:12 ஆராயுங்கள்
2
preritAH 4:31
itthaM prArthanayA yatra sthAne te sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvve pavitreNAtmanA paripUrNAH santa Ishvarasya kathAm akShobheNa prAchArayan|
preritAH 4:31 ஆராயுங்கள்
3
preritAH 4:29
he parameshvara adhunA teShAM tarjanaM garjana ncha shR^iNu
preritAH 4:29 ஆராயுங்கள்
4
preritAH 4:11
nichetR^ibhi ryuShmAbhirayaM yaH prastaro.avaj nAto.abhavat sa pradhAnakoNasya prastaro.abhavat|
preritAH 4:11 ஆராயுங்கள்
5
preritAH 4:13
tadA pitarayohanoretAdR^ishIm akShebhatAM dR^iShTvA tAvavidvAMsau nIchalokAviti buddhvA Ashcharyyam amanyanta tau cha yIshoH sa Nginau jAtAviti j nAtum ashaknuvan|
preritAH 4:13 ஆராயுங்கள்
6
preritAH 4:32
apara ncha pratyayakArilokasamUhA ekamanasa ekachittIbhUya sthitAH| teShAM kepi nijasampattiM svIyAM nAjAnan kintu teShAM sarvvAH sampattyaH sAdhAraNyena sthitAH|
preritAH 4:32 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்