1
romiNaH 2:3-4
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
ataeva he mAnuSa tvaM yAdRgAcAriNo dUSayasi svayaM yadi tAdRgAcarasi tarhi tvam IzvaradaNDAt palAyituM zakSyasIti kiM budhyase? aparaM tava manasaH parivarttanaM karttum izvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkaroSi?
ஒப்பீடு
romiNaH 2:3-4 ஆராயுங்கள்
2
romiNaH 2:1
he paradUSaka manuSya yaH kazcana tvaM bhavasi tavottaradAnAya panthA nAsti yato yasmAt karmmaNaH parastvayA dUSyate tasmAt tvamapi dUSyase, yatastaM dUSayannapi tvaM tadvad Acarasi|
romiNaH 2:1 ஆராயுங்கள்
3
romiNaH 2:11
Izvarasya vicAre pakSapAto nAsti|
romiNaH 2:11 ஆராயுங்கள்
4
romiNaH 2:13
vyavasthAzrotAra Izvarasya samIpe niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa eva sapuNyA bhaviSyanti|
romiNaH 2:13 ஆராயுங்கள்
5
romiNaH 2:6
kintu sa ekaikamanujAya tatkarmmAnusAreNa pratiphalaM dAsyati
romiNaH 2:6 ஆராயுங்கள்
6
romiNaH 2:8
aparaM ye janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virodhijanAH kopaM krodhaJca bhokSyante|
romiNaH 2:8 ஆராயுங்கள்
7
romiNaH 2:5
tathA svAntaHkaraNasya kaThoratvAt khedarAhityAccezvarasya nyAyyavicAraprakAzanasya krodhasya ca dinaM yAvat kiM svArthaM kopaM saJcinoSi?
romiNaH 2:5 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்