1
mArkaH 7:21-23
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
yato'ntarAd arthAn mAnavAnAM manobhyaH kucintA parastrIvezyAgamanaM naravadhazcauryyaM lobho duSTatA pravaJcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti| etAni sarvvANi duritAnyantarAdetya naramamedhyaM kurvvanti|
ஒப்பீடு
mArkaH 7:21-23 ஆராயுங்கள்
2
mArkaH 7:15
bAhyAdantaraM pravizya naramamedhyaM karttAM zaknoti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|
mArkaH 7:15 ஆராயுங்கள்
3
mArkaH 7:6
tataH sa pratyuvAca kapaTino yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairete sammanyanate sadaiva mAM| kintu matto viprakarSe santi teSAM manAMsi ca|
mArkaH 7:6 ஆராயுங்கள்
4
mArkaH 7:7
zikSayanto bidhIn nnAjJA bhajante mAM mudhaiva te|
mArkaH 7:7 ஆராயுங்கள்
5
mArkaH 7:8
yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakSatha kintu IzvarAjJAM laMghadhve; aparA IdRzyonekAH kriyA api kurudhve|
mArkaH 7:8 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்