1
mArkaH 4:39-40
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
tadA sa utthAya vAyuM tarjitavAn samudraJcoktavAn zAntaH susthirazca bhava; tato vAyau nivRtte'bdhirnistaraGgobhUt| tadA sa tAnuvAca yUyaM kuta etAdRkzaGkAkulA bhavata? kiM vo vizvAso nAsti?
ஒப்பீடு
mArkaH 4:39-40 ஆராயுங்கள்
2
mArkaH 4:41
tasmAtte'tIvabhItAH parasparaM vaktumArebhire, aho vAyuH sindhuzcAsya nidezagrAhiNau kIdRgayaM manujaH|
mArkaH 4:41 ஆராயுங்கள்
3
mArkaH 4:38
tadA sa naukAcazcAdbhAge upadhAne ziro nidhAya nidrita AsIt tataste taM jAgarayitvA jagaduH, he prabho, asmAkaM prANA yAnti kimatra bhavatazcintA nAsti?
mArkaH 4:38 ஆராயுங்கள்
4
mArkaH 4:24
aparamapi kathitavAn yUyaM yad yad vAkyaM zRNutha tatra sAvadhAnA bhavata, yato yUyaM yena parimANena parimAtha tenaiva parimANena yuSmadarthamapi parimAsyate; zrotAro yUyaM yuSmabhyamadhikaM dAsyate|
mArkaH 4:24 ஆராயுங்கள்
5
mArkaH 4:26-27
anantaraM sa kathitavAn eko lokaH kSetre bIjAnyuptvA jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjJAtarUpeNAGkurayati varddhate ca
mArkaH 4:26-27 ஆராயுங்கள்
6
mArkaH 4:23
yasya zrotuM karNau staH sa zRNotu|
mArkaH 4:23 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்