1
mArkaH 2:17
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
tadvAkyaM zrutvA yIzuH pratyuvAca,arogilokAnAM cikitsakena prayojanaM nAsti, kintu rogiNAmeva; ahaM dhArmmikAnAhvAtuM nAgataH kintu mano vyAvarttayituM pApina eva|
ஒப்பீடு
mArkaH 2:17 ஆராயுங்கள்
2
mArkaH 2:5
tato yIzusteSAM vizvAsaM dRSTvA taM pakSAghAtinaM babhASe he vatsa tava pApAnAM mArjanaM bhavatu|
mArkaH 2:5 ஆராயுங்கள்
3
mArkaH 2:27
so'paramapi jagAda, vizrAmavAro manuSyArthameva nirUpito'sti kintu manuSyo vizrAmavArArthaM naiva|
mArkaH 2:27 ஆராயுங்கள்
4
mArkaH 2:4
kintu janAnAM bahutvAt taM yIzoH sammukhamAnetuM na zaknuvanto yasmin sthAne sa Aste taduparigRhapRSThaM khanitvA chidraM kRtvA tena mArgeNa sazayyaM pakSAghAtinam avarohayAmAsuH|
mArkaH 2:4 ஆராயுங்கள்
5
mArkaH 2:10-11
kintu pRthivyAM pApAni mArSTuM manuSyaputrasya sAmarthyamasti, etad yuSmAn jJApayituM (sa tasmai pakSAghAtine kathayAmAsa) uttiSTha tava zayyAM gRhItvA svagRhaM yAhi, ahaM tvAmidam AjJApayAmi|
mArkaH 2:10-11 ஆராயுங்கள்
6
mArkaH 2:9
tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lokanivahe tatsamIpamAgate sa tAn samupadideza|
mArkaH 2:9 ஆராயுங்கள்
7
mArkaH 2:12
tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvveSAM sAkSAt jagAma; sarvve vismitA etAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvezvaraM dhanyamabruvan|
mArkaH 2:12 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்