1
mathiH 27:46
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
SANHK
tRtIyayAme "elI elI lAmA zivaktanI", arthAt madIzvara madIzvara kuto mAmatyAkSIH? yIzuruccairiti jagAda|
ஒப்பீடு
mathiH 27:46 ஆராயுங்கள்
2
mathiH 27:51-52
tato mandirasya vicchedavasanam UrdvvAdadho yAvat chidyamAnaM dvidhAbhavat, bhUmizcakampe bhUdharovyadIryyata ca| zmazAne mukte bhUripuNyavatAM suptadehA udatiSThan
mathiH 27:51-52 ஆராயுங்கள்
3
mathiH 27:50
yIzuH punarucairAhUya prANAn jahau|
mathiH 27:50 ஆராயுங்கள்
4
mathiH 27:54
yIzurakSaNAya niyuktaH zatasenApatistatsaGginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, eSa Izvaraputro bhavati|
mathiH 27:54 ஆராயுங்கள்
5
mathiH 27:45
tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadeze tamiraM babhUva
mathiH 27:45 ஆராயுங்கள்
6
mathiH 27:22-23
tadA pIlAtaH papraccha, tarhi yaM khrISTaM vadanti, taM yIzuM kiM kariSyAmi? sarvve kathayAmAsuH, sa kruzena vidhyatAM| tato'dhipatiravAdIt, kutaH? kiM tenAparAddhaM? kintu te punarucai rjagaduH, sa kruzena vidhyatAM|
mathiH 27:22-23 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்