1
mathiH 25:40
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
SANHK
tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaiteSAM bhrAtRNAM madhye kaJcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|
ஒப்பீடு
mathiH 25:40 ஆராயுங்கள்
2
mathiH 25:21
tadAnIM tasya prabhustamuvAca, he uttama vizvAsya dAsa, tvaM dhanyosi, stokena vizvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|
mathiH 25:21 ஆராயுங்கள்
3
mathiH 25:29
yena vardvyate tasminnaivArpiSyate, tasyaiva ca bAhulyaM bhaviSyati, kintu yena na vardvyate, tasyAntike yat kiJcana tiSThati, tadapi punarneSyate|
mathiH 25:29 ஆராயுங்கள்
4
mathiH 25:13
ato jAgrataH santastiSThata, manujasutaH kasmin dine kasmin daNDe vAgamiSyati, tad yuSmAbhi rna jJAyate|
mathiH 25:13 ஆராயுங்கள்
5
mathiH 25:35
yato bubhukSitAya mahyaM bhojyam adatta, pipAsitAya peyamadatta, videzinaM mAM svasthAnamanayata
mathiH 25:35 ஆராயுங்கள்
6
mathiH 25:23
tena tasya prabhustamavocat, he uttama vizvAsya dAsa, tvaM dhanyosi, stokena vizvAsyo jAtaH, tasmAt tvAM bahudraviNAdhipaM karomi, tvaM nijaprabhoH sukhasya bhAgI bhava|
mathiH 25:23 ஆராயுங்கள்
7
mathiH 25:36
vastrahInaM mAM vasanaM paryyadhApayata, pIDItaM mAM draSTumAgacchata, kArAsthaJca mAM vIkSituma Agacchata|
mathiH 25:36 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்