1
yohanaH 19:30
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|
ஒப்பீடு
yohanaH 19:30 ஆராயுங்கள்
2
yohanaH 19:28
anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jJAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|
yohanaH 19:28 ஆராயுங்கள்
3
yohanaH 19:26-27
tato yIzuH svamAtaraM priyatamaziSyaJca samIpe daNDAyamAnau vilokya mAtaram avadat, he yoSid enaM tava putraM pazya, ziSyantvavadat, enAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|
yohanaH 19:26-27 ஆராயுங்கள்
4
yohanaH 19:33-34
kintu yIzoH sannidhiM gatvA sa mRta iti dRSTvA tasya pAdau nAbhaJjan| pazcAd eko yoddhA zUlAghAtena tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalaJca niragacchat|
yohanaH 19:33-34 ஆராயுங்கள்
5
yohanaH 19:36-37
tasyaikam asdhyapi na bhaMkSyate, tadvad anyazAstrepi likhyate, yathA, "dRSTipAtaM kariSyanti te'vidhan yantu tamprati|"
yohanaH 19:36-37 ஆராயுங்கள்
6
yohanaH 19:17
tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|
yohanaH 19:17 ஆராயுங்கள்
7
yohanaH 19:2
pazcAt senAgaNaH kaNTakanirmmitaM mukuTaM tasya mastake samarpya vArttAkIvarNaM rAjaparicchadaM paridhApya
yohanaH 19:2 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்