1
preritAH 22:16
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|
ஒப்பீடு
preritAH 22:16 ஆராயுங்கள்
2
preritAH 22:14
tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vetsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNoSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manonItaM kRtavAnaM|
preritAH 22:14 ஆராயுங்கள்
3
preritAH 22:15
yato yadyad adrAkSIrazrauSIzca sarvveSAM mAnavAnAM samIpe tvaM teSAM sAkSI bhaviSyasi|
preritAH 22:15 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்