1
preritAH 13:2-3
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
te yadopavAsaM kRtvezvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta| tatastairupavAsaprArthanayoH kRtayoH satoste tayo rgAtrayo rhastArpaNaM kRtvA tau vyasRjan|
ஒப்பீடு
preritAH 13:2-3 ஆராயுங்கள்
2
preritAH 13:39
phalato mUsAvyavasthayA yUyaM yebhyo doSebhyo muktA bhavituM na zakSyatha tebhyaH sarvvadoSebhya etasmin jane vizvAsinaH sarvve muktA bhaviSyantIti yuSmAbhi rjJAyatAM|
preritAH 13:39 ஆராயுங்கள்
3
preritAH 13:47
prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lokAnAM trANakAraNAt| mayAnyadezamadhye tvaM sthApito bhUH pradIpavat||
preritAH 13:47 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்