प्रेरिता 11:26
प्रेरिता 11:26 SANSKBSI
अन्वेषणस्य पश्चात् तं अंताकियायाम् आनयत्। द्वौ एकवर्षम् यावत् तत्रस्य कलीसियायां स्थित्वा अनेकजनान् शिक्षयन्तौ स्म। अंताकियायां शिष्याः सर्वप्रथमं “मसीही” इति नाम प्राप्तवन्तः।
अन्वेषणस्य पश्चात् तं अंताकियायाम् आनयत्। द्वौ एकवर्षम् यावत् तत्रस्य कलीसियायां स्थित्वा अनेकजनान् शिक्षयन्तौ स्म। अंताकियायां शिष्याः सर्वप्रथमं “मसीही” इति नाम प्राप्तवन्तः।