प्रेरिता 11:23-24
प्रेरिता 11:23-24 SANSKBSI
बरनबासः तत्र आगत्य यदा ईश्वरीयस्य अनुग्रहस्य प्रभावम् अपश्यत्, तदा सः आनन्दितः अभवत्। सः सर्वान् अनुरोधं कृतवान् यत् सम्पूर्णहृदयेन प्रभुं प्रति निष्कपटाः भवेयुः, यतः सः भद्रः मनुष्यः आसीत्, पवित्रात्मनः, विश्वासेन परिपूर्णः चासीत्। इत्थं बहवः जनाः प्रभोः शिष्येषु सम्मिलिताः भूताः।