प्रेरिता 9:17-18

प्रेरिता 9:17-18 SANSKBSI

इदं श्रुत्‍वा हनन्‍याहः गत्‍वा तस्‍मिन्‌ गृहे च प्राविशत्‌। तेन साऊलस्‍य मस्‍तके हस्‍तः स्‍थापितः कथितम्‌ च - “भ्रातः साऊल! प्रभुः येशुः मसीहः भवन्‍तम्‌ आगच्‍छन्‌ समये मार्गे दृश्‍यते स्‍म। सः माम्‌ अप्रेषयत्‌, येन तुभ्‍यं दृष्‍टिः प्रापयेत्‌। भवान्‌ दिव्‍यात्‍मना च परिपूर्णः भविष्‍यति।” तत्‌ क्षणम्‌ इत्‍थं प्रतीयते स्‍म यत्‌ तस्‍य नेत्राभ्‍याम्‌ आवरणे पततः। तस्‍मै दृष्‍टिः प्राप्‍ता, तत्‌ क्षणमेव सः जलसंस्‍कारम्‌ अगृह्‌णात्‌।