1
मथिः 3:8
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
SANIT
मनःपरावर्त्तनस्य समुचितं फलं फलत।
Compare
मथिः 3:8ਪੜਚੋਲ ਕਰੋ
2
मथिः 3:17
अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।
मथिः 3:17ਪੜਚੋਲ ਕਰੋ
3
मथिः 3:16
अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षा न्चक्रे।
मथिः 3:16ਪੜਚੋਲ ਕਰੋ
4
मथिः 3:11
अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
मथिः 3:11ਪੜਚੋਲ ਕਰੋ
5
मथिः 3:10
अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
मथिः 3:10ਪੜਚੋਲ ਕਰੋ
6
मथिः 3:3
परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
मथिः 3:3ਪੜਚੋਲ ਕਰੋ
Home
ਬਾਈਬਲ
Plans
ਵੀਡੀਓ